Declension table of ?sarvakṣitipatitva

Deva

NeuterSingularDualPlural
Nominativesarvakṣitipatitvam sarvakṣitipatitve sarvakṣitipatitvāni
Vocativesarvakṣitipatitva sarvakṣitipatitve sarvakṣitipatitvāni
Accusativesarvakṣitipatitvam sarvakṣitipatitve sarvakṣitipatitvāni
Instrumentalsarvakṣitipatitvena sarvakṣitipatitvābhyām sarvakṣitipatitvaiḥ
Dativesarvakṣitipatitvāya sarvakṣitipatitvābhyām sarvakṣitipatitvebhyaḥ
Ablativesarvakṣitipatitvāt sarvakṣitipatitvābhyām sarvakṣitipatitvebhyaḥ
Genitivesarvakṣitipatitvasya sarvakṣitipatitvayoḥ sarvakṣitipatitvānām
Locativesarvakṣitipatitve sarvakṣitipatitvayoḥ sarvakṣitipatitveṣu

Compound sarvakṣitipatitva -

Adverb -sarvakṣitipatitvam -sarvakṣitipatitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria