Declension table of ?sarvakṣit

Deva

NeuterSingularDualPlural
Nominativesarvakṣit sarvakṣitī sarvakṣinti
Vocativesarvakṣit sarvakṣitī sarvakṣinti
Accusativesarvakṣit sarvakṣitī sarvakṣinti
Instrumentalsarvakṣitā sarvakṣidbhyām sarvakṣidbhiḥ
Dativesarvakṣite sarvakṣidbhyām sarvakṣidbhyaḥ
Ablativesarvakṣitaḥ sarvakṣidbhyām sarvakṣidbhyaḥ
Genitivesarvakṣitaḥ sarvakṣitoḥ sarvakṣitām
Locativesarvakṣiti sarvakṣitoḥ sarvakṣitsu

Compound sarvakṣit -

Adverb -sarvakṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria