Declension table of ?sarvakṣit

Deva

MasculineSingularDualPlural
Nominativesarvakṣit sarvakṣitau sarvakṣitaḥ
Vocativesarvakṣit sarvakṣitau sarvakṣitaḥ
Accusativesarvakṣitam sarvakṣitau sarvakṣitaḥ
Instrumentalsarvakṣitā sarvakṣidbhyām sarvakṣidbhiḥ
Dativesarvakṣite sarvakṣidbhyām sarvakṣidbhyaḥ
Ablativesarvakṣitaḥ sarvakṣidbhyām sarvakṣidbhyaḥ
Genitivesarvakṣitaḥ sarvakṣitoḥ sarvakṣitām
Locativesarvakṣiti sarvakṣitoḥ sarvakṣitsu

Compound sarvakṣit -

Adverb -sarvakṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria