Declension table of ?sarvakṣetratīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativesarvakṣetratīrthamāhātmyam sarvakṣetratīrthamāhātmye sarvakṣetratīrthamāhātmyāni
Vocativesarvakṣetratīrthamāhātmya sarvakṣetratīrthamāhātmye sarvakṣetratīrthamāhātmyāni
Accusativesarvakṣetratīrthamāhātmyam sarvakṣetratīrthamāhātmye sarvakṣetratīrthamāhātmyāni
Instrumentalsarvakṣetratīrthamāhātmyena sarvakṣetratīrthamāhātmyābhyām sarvakṣetratīrthamāhātmyaiḥ
Dativesarvakṣetratīrthamāhātmyāya sarvakṣetratīrthamāhātmyābhyām sarvakṣetratīrthamāhātmyebhyaḥ
Ablativesarvakṣetratīrthamāhātmyāt sarvakṣetratīrthamāhātmyābhyām sarvakṣetratīrthamāhātmyebhyaḥ
Genitivesarvakṣetratīrthamāhātmyasya sarvakṣetratīrthamāhātmyayoḥ sarvakṣetratīrthamāhātmyānām
Locativesarvakṣetratīrthamāhātmye sarvakṣetratīrthamāhātmyayoḥ sarvakṣetratīrthamāhātmyeṣu

Compound sarvakṣetratīrthamāhātmya -

Adverb -sarvakṣetratīrthamāhātmyam -sarvakṣetratīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria