Declension table of ?sarvakṣaya

Deva

MasculineSingularDualPlural
Nominativesarvakṣayaḥ sarvakṣayau sarvakṣayāḥ
Vocativesarvakṣaya sarvakṣayau sarvakṣayāḥ
Accusativesarvakṣayam sarvakṣayau sarvakṣayān
Instrumentalsarvakṣayeṇa sarvakṣayābhyām sarvakṣayaiḥ sarvakṣayebhiḥ
Dativesarvakṣayāya sarvakṣayābhyām sarvakṣayebhyaḥ
Ablativesarvakṣayāt sarvakṣayābhyām sarvakṣayebhyaḥ
Genitivesarvakṣayasya sarvakṣayayoḥ sarvakṣayāṇām
Locativesarvakṣaye sarvakṣayayoḥ sarvakṣayeṣu

Compound sarvakṣaya -

Adverb -sarvakṣayam -sarvakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria