Declension table of ?sarvakṛtā

Deva

FeminineSingularDualPlural
Nominativesarvakṛtā sarvakṛte sarvakṛtāḥ
Vocativesarvakṛte sarvakṛte sarvakṛtāḥ
Accusativesarvakṛtām sarvakṛte sarvakṛtāḥ
Instrumentalsarvakṛtayā sarvakṛtābhyām sarvakṛtābhiḥ
Dativesarvakṛtāyai sarvakṛtābhyām sarvakṛtābhyaḥ
Ablativesarvakṛtāyāḥ sarvakṛtābhyām sarvakṛtābhyaḥ
Genitivesarvakṛtāyāḥ sarvakṛtayoḥ sarvakṛtānām
Locativesarvakṛtāyām sarvakṛtayoḥ sarvakṛtāsu

Adverb -sarvakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria