Declension table of ?sarvakṛt

Deva

NeuterSingularDualPlural
Nominativesarvakṛt sarvakṛtī sarvakṛnti
Vocativesarvakṛt sarvakṛtī sarvakṛnti
Accusativesarvakṛt sarvakṛtī sarvakṛnti
Instrumentalsarvakṛtā sarvakṛdbhyām sarvakṛdbhiḥ
Dativesarvakṛte sarvakṛdbhyām sarvakṛdbhyaḥ
Ablativesarvakṛtaḥ sarvakṛdbhyām sarvakṛdbhyaḥ
Genitivesarvakṛtaḥ sarvakṛtoḥ sarvakṛtām
Locativesarvakṛti sarvakṛtoḥ sarvakṛtsu

Compound sarvakṛt -

Adverb -sarvakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria