Declension table of ?sarvakṛcchra

Deva

NeuterSingularDualPlural
Nominativesarvakṛcchram sarvakṛcchre sarvakṛcchrāṇi
Vocativesarvakṛcchra sarvakṛcchre sarvakṛcchrāṇi
Accusativesarvakṛcchram sarvakṛcchre sarvakṛcchrāṇi
Instrumentalsarvakṛcchreṇa sarvakṛcchrābhyām sarvakṛcchraiḥ
Dativesarvakṛcchrāya sarvakṛcchrābhyām sarvakṛcchrebhyaḥ
Ablativesarvakṛcchrāt sarvakṛcchrābhyām sarvakṛcchrebhyaḥ
Genitivesarvakṛcchrasya sarvakṛcchrayoḥ sarvakṛcchrāṇām
Locativesarvakṛcchre sarvakṛcchrayoḥ sarvakṛcchreṣu

Compound sarvakṛcchra -

Adverb -sarvakṛcchram -sarvakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria