Declension table of ?sarvakṛṣṇā

Deva

FeminineSingularDualPlural
Nominativesarvakṛṣṇā sarvakṛṣṇe sarvakṛṣṇāḥ
Vocativesarvakṛṣṇe sarvakṛṣṇe sarvakṛṣṇāḥ
Accusativesarvakṛṣṇām sarvakṛṣṇe sarvakṛṣṇāḥ
Instrumentalsarvakṛṣṇayā sarvakṛṣṇābhyām sarvakṛṣṇābhiḥ
Dativesarvakṛṣṇāyai sarvakṛṣṇābhyām sarvakṛṣṇābhyaḥ
Ablativesarvakṛṣṇāyāḥ sarvakṛṣṇābhyām sarvakṛṣṇābhyaḥ
Genitivesarvakṛṣṇāyāḥ sarvakṛṣṇayoḥ sarvakṛṣṇānām
Locativesarvakṛṣṇāyām sarvakṛṣṇayoḥ sarvakṛṣṇāsu

Adverb -sarvakṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria