Declension table of ?sarvakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativesarvakṛṣṇaḥ sarvakṛṣṇau sarvakṛṣṇāḥ
Vocativesarvakṛṣṇa sarvakṛṣṇau sarvakṛṣṇāḥ
Accusativesarvakṛṣṇam sarvakṛṣṇau sarvakṛṣṇān
Instrumentalsarvakṛṣṇena sarvakṛṣṇābhyām sarvakṛṣṇaiḥ sarvakṛṣṇebhiḥ
Dativesarvakṛṣṇāya sarvakṛṣṇābhyām sarvakṛṣṇebhyaḥ
Ablativesarvakṛṣṇāt sarvakṛṣṇābhyām sarvakṛṣṇebhyaḥ
Genitivesarvakṛṣṇasya sarvakṛṣṇayoḥ sarvakṛṣṇānām
Locativesarvakṛṣṇe sarvakṛṣṇayoḥ sarvakṛṣṇeṣu

Compound sarvakṛṣṇa -

Adverb -sarvakṛṣṇam -sarvakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria