Declension table of ?sarvajñīya

Deva

NeuterSingularDualPlural
Nominativesarvajñīyam sarvajñīye sarvajñīyāni
Vocativesarvajñīya sarvajñīye sarvajñīyāni
Accusativesarvajñīyam sarvajñīye sarvajñīyāni
Instrumentalsarvajñīyena sarvajñīyābhyām sarvajñīyaiḥ
Dativesarvajñīyāya sarvajñīyābhyām sarvajñīyebhyaḥ
Ablativesarvajñīyāt sarvajñīyābhyām sarvajñīyebhyaḥ
Genitivesarvajñīyasya sarvajñīyayoḥ sarvajñīyānām
Locativesarvajñīye sarvajñīyayoḥ sarvajñīyeṣu

Compound sarvajñīya -

Adverb -sarvajñīyam -sarvajñīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria