Declension table of ?sarvajñīya

Deva

MasculineSingularDualPlural
Nominativesarvajñīyaḥ sarvajñīyau sarvajñīyāḥ
Vocativesarvajñīya sarvajñīyau sarvajñīyāḥ
Accusativesarvajñīyam sarvajñīyau sarvajñīyān
Instrumentalsarvajñīyena sarvajñīyābhyām sarvajñīyaiḥ sarvajñīyebhiḥ
Dativesarvajñīyāya sarvajñīyābhyām sarvajñīyebhyaḥ
Ablativesarvajñīyāt sarvajñīyābhyām sarvajñīyebhyaḥ
Genitivesarvajñīyasya sarvajñīyayoḥ sarvajñīyānām
Locativesarvajñīye sarvajñīyayoḥ sarvajñīyeṣu

Compound sarvajñīya -

Adverb -sarvajñīyam -sarvajñīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria