Declension table of ?sarvajñavāsudeva

Deva

MasculineSingularDualPlural
Nominativesarvajñavāsudevaḥ sarvajñavāsudevau sarvajñavāsudevāḥ
Vocativesarvajñavāsudeva sarvajñavāsudevau sarvajñavāsudevāḥ
Accusativesarvajñavāsudevam sarvajñavāsudevau sarvajñavāsudevān
Instrumentalsarvajñavāsudevena sarvajñavāsudevābhyām sarvajñavāsudevaiḥ sarvajñavāsudevebhiḥ
Dativesarvajñavāsudevāya sarvajñavāsudevābhyām sarvajñavāsudevebhyaḥ
Ablativesarvajñavāsudevāt sarvajñavāsudevābhyām sarvajñavāsudevebhyaḥ
Genitivesarvajñavāsudevasya sarvajñavāsudevayoḥ sarvajñavāsudevānām
Locativesarvajñavāsudeve sarvajñavāsudevayoḥ sarvajñavāsudeveṣu

Compound sarvajñavāsudeva -

Adverb -sarvajñavāsudevam -sarvajñavāsudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria