Declension table of ?sarvajñasūnu

Deva

MasculineSingularDualPlural
Nominativesarvajñasūnuḥ sarvajñasūnū sarvajñasūnavaḥ
Vocativesarvajñasūno sarvajñasūnū sarvajñasūnavaḥ
Accusativesarvajñasūnum sarvajñasūnū sarvajñasūnūn
Instrumentalsarvajñasūnunā sarvajñasūnubhyām sarvajñasūnubhiḥ
Dativesarvajñasūnave sarvajñasūnubhyām sarvajñasūnubhyaḥ
Ablativesarvajñasūnoḥ sarvajñasūnubhyām sarvajñasūnubhyaḥ
Genitivesarvajñasūnoḥ sarvajñasūnvoḥ sarvajñasūnūnām
Locativesarvajñasūnau sarvajñasūnvoḥ sarvajñasūnuṣu

Compound sarvajñasūnu -

Adverb -sarvajñasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria