Declension table of ?sarvajñaputra

Deva

MasculineSingularDualPlural
Nominativesarvajñaputraḥ sarvajñaputrau sarvajñaputrāḥ
Vocativesarvajñaputra sarvajñaputrau sarvajñaputrāḥ
Accusativesarvajñaputram sarvajñaputrau sarvajñaputrān
Instrumentalsarvajñaputreṇa sarvajñaputrābhyām sarvajñaputraiḥ sarvajñaputrebhiḥ
Dativesarvajñaputrāya sarvajñaputrābhyām sarvajñaputrebhyaḥ
Ablativesarvajñaputrāt sarvajñaputrābhyām sarvajñaputrebhyaḥ
Genitivesarvajñaputrasya sarvajñaputrayoḥ sarvajñaputrāṇām
Locativesarvajñaputre sarvajñaputrayoḥ sarvajñaputreṣu

Compound sarvajñaputra -

Adverb -sarvajñaputram -sarvajñaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria