Declension table of ?sarvajñanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativesarvajñanārāyaṇaḥ sarvajñanārāyaṇau sarvajñanārāyaṇāḥ
Vocativesarvajñanārāyaṇa sarvajñanārāyaṇau sarvajñanārāyaṇāḥ
Accusativesarvajñanārāyaṇam sarvajñanārāyaṇau sarvajñanārāyaṇān
Instrumentalsarvajñanārāyaṇena sarvajñanārāyaṇābhyām sarvajñanārāyaṇaiḥ sarvajñanārāyaṇebhiḥ
Dativesarvajñanārāyaṇāya sarvajñanārāyaṇābhyām sarvajñanārāyaṇebhyaḥ
Ablativesarvajñanārāyaṇāt sarvajñanārāyaṇābhyām sarvajñanārāyaṇebhyaḥ
Genitivesarvajñanārāyaṇasya sarvajñanārāyaṇayoḥ sarvajñanārāyaṇānām
Locativesarvajñanārāyaṇe sarvajñanārāyaṇayoḥ sarvajñanārāyaṇeṣu

Compound sarvajñanārāyaṇa -

Adverb -sarvajñanārāyaṇam -sarvajñanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria