Declension table of ?sarvajñammanya

Deva

NeuterSingularDualPlural
Nominativesarvajñammanyam sarvajñammanye sarvajñammanyāni
Vocativesarvajñammanya sarvajñammanye sarvajñammanyāni
Accusativesarvajñammanyam sarvajñammanye sarvajñammanyāni
Instrumentalsarvajñammanyena sarvajñammanyābhyām sarvajñammanyaiḥ
Dativesarvajñammanyāya sarvajñammanyābhyām sarvajñammanyebhyaḥ
Ablativesarvajñammanyāt sarvajñammanyābhyām sarvajñammanyebhyaḥ
Genitivesarvajñammanyasya sarvajñammanyayoḥ sarvajñammanyānām
Locativesarvajñammanye sarvajñammanyayoḥ sarvajñammanyeṣu

Compound sarvajñammanya -

Adverb -sarvajñammanyam -sarvajñammanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria