Declension table of ?sarvajñātṛ

Deva

MasculineSingularDualPlural
Nominativesarvajñātā sarvajñātārau sarvajñātāraḥ
Vocativesarvajñātaḥ sarvajñātārau sarvajñātāraḥ
Accusativesarvajñātāram sarvajñātārau sarvajñātṝn
Instrumentalsarvajñātrā sarvajñātṛbhyām sarvajñātṛbhiḥ
Dativesarvajñātre sarvajñātṛbhyām sarvajñātṛbhyaḥ
Ablativesarvajñātuḥ sarvajñātṛbhyām sarvajñātṛbhyaḥ
Genitivesarvajñātuḥ sarvajñātroḥ sarvajñātṝṇām
Locativesarvajñātari sarvajñātroḥ sarvajñātṛṣu

Compound sarvajñātṛ -

Adverb -sarvajñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria