Declension table of ?sarvajñārdhaśarīriṇī

Deva

FeminineSingularDualPlural
Nominativesarvajñārdhaśarīriṇī sarvajñārdhaśarīriṇyau sarvajñārdhaśarīriṇyaḥ
Vocativesarvajñārdhaśarīriṇi sarvajñārdhaśarīriṇyau sarvajñārdhaśarīriṇyaḥ
Accusativesarvajñārdhaśarīriṇīm sarvajñārdhaśarīriṇyau sarvajñārdhaśarīriṇīḥ
Instrumentalsarvajñārdhaśarīriṇyā sarvajñārdhaśarīriṇībhyām sarvajñārdhaśarīriṇībhiḥ
Dativesarvajñārdhaśarīriṇyai sarvajñārdhaśarīriṇībhyām sarvajñārdhaśarīriṇībhyaḥ
Ablativesarvajñārdhaśarīriṇyāḥ sarvajñārdhaśarīriṇībhyām sarvajñārdhaśarīriṇībhyaḥ
Genitivesarvajñārdhaśarīriṇyāḥ sarvajñārdhaśarīriṇyoḥ sarvajñārdhaśarīriṇīnām
Locativesarvajñārdhaśarīriṇyām sarvajñārdhaśarīriṇyoḥ sarvajñārdhaśarīriṇīṣu

Compound sarvajñārdhaśarīriṇi - sarvajñārdhaśarīriṇī -

Adverb -sarvajñārdhaśarīriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria