Declension table of ?sarvajñānottaravṛtti

Deva

FeminineSingularDualPlural
Nominativesarvajñānottaravṛttiḥ sarvajñānottaravṛttī sarvajñānottaravṛttayaḥ
Vocativesarvajñānottaravṛtte sarvajñānottaravṛttī sarvajñānottaravṛttayaḥ
Accusativesarvajñānottaravṛttim sarvajñānottaravṛttī sarvajñānottaravṛttīḥ
Instrumentalsarvajñānottaravṛttyā sarvajñānottaravṛttibhyām sarvajñānottaravṛttibhiḥ
Dativesarvajñānottaravṛttyai sarvajñānottaravṛttaye sarvajñānottaravṛttibhyām sarvajñānottaravṛttibhyaḥ
Ablativesarvajñānottaravṛttyāḥ sarvajñānottaravṛtteḥ sarvajñānottaravṛttibhyām sarvajñānottaravṛttibhyaḥ
Genitivesarvajñānottaravṛttyāḥ sarvajñānottaravṛtteḥ sarvajñānottaravṛttyoḥ sarvajñānottaravṛttīnām
Locativesarvajñānottaravṛttyām sarvajñānottaravṛttau sarvajñānottaravṛttyoḥ sarvajñānottaravṛttiṣu

Compound sarvajñānottaravṛtti -

Adverb -sarvajñānottaravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria