Declension table of ?sarvajñānottara

Deva

NeuterSingularDualPlural
Nominativesarvajñānottaram sarvajñānottare sarvajñānottarāṇi
Vocativesarvajñānottara sarvajñānottare sarvajñānottarāṇi
Accusativesarvajñānottaram sarvajñānottare sarvajñānottarāṇi
Instrumentalsarvajñānottareṇa sarvajñānottarābhyām sarvajñānottaraiḥ
Dativesarvajñānottarāya sarvajñānottarābhyām sarvajñānottarebhyaḥ
Ablativesarvajñānottarāt sarvajñānottarābhyām sarvajñānottarebhyaḥ
Genitivesarvajñānottarasya sarvajñānottarayoḥ sarvajñānottarāṇām
Locativesarvajñānottare sarvajñānottarayoḥ sarvajñānottareṣu

Compound sarvajñānottara -

Adverb -sarvajñānottaram -sarvajñānottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria