Declension table of ?sarvajñānavid

Deva

MasculineSingularDualPlural
Nominativesarvajñānavit sarvajñānavidau sarvajñānavidaḥ
Vocativesarvajñānavit sarvajñānavidau sarvajñānavidaḥ
Accusativesarvajñānavidam sarvajñānavidau sarvajñānavidaḥ
Instrumentalsarvajñānavidā sarvajñānavidbhyām sarvajñānavidbhiḥ
Dativesarvajñānavide sarvajñānavidbhyām sarvajñānavidbhyaḥ
Ablativesarvajñānavidaḥ sarvajñānavidbhyām sarvajñānavidbhyaḥ
Genitivesarvajñānavidaḥ sarvajñānavidoḥ sarvajñānavidām
Locativesarvajñānavidi sarvajñānavidoḥ sarvajñānavitsu

Compound sarvajñānavit -

Adverb -sarvajñānavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria