Declension table of ?sarvajñānamaya

Deva

NeuterSingularDualPlural
Nominativesarvajñānamayam sarvajñānamaye sarvajñānamayāni
Vocativesarvajñānamaya sarvajñānamaye sarvajñānamayāni
Accusativesarvajñānamayam sarvajñānamaye sarvajñānamayāni
Instrumentalsarvajñānamayena sarvajñānamayābhyām sarvajñānamayaiḥ
Dativesarvajñānamayāya sarvajñānamayābhyām sarvajñānamayebhyaḥ
Ablativesarvajñānamayāt sarvajñānamayābhyām sarvajñānamayebhyaḥ
Genitivesarvajñānamayasya sarvajñānamayayoḥ sarvajñānamayānām
Locativesarvajñānamaye sarvajñānamayayoḥ sarvajñānamayeṣu

Compound sarvajñānamaya -

Adverb -sarvajñānamayam -sarvajñānamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria