Declension table of ?sarvajñānamaya

Deva

MasculineSingularDualPlural
Nominativesarvajñānamayaḥ sarvajñānamayau sarvajñānamayāḥ
Vocativesarvajñānamaya sarvajñānamayau sarvajñānamayāḥ
Accusativesarvajñānamayam sarvajñānamayau sarvajñānamayān
Instrumentalsarvajñānamayena sarvajñānamayābhyām sarvajñānamayaiḥ sarvajñānamayebhiḥ
Dativesarvajñānamayāya sarvajñānamayābhyām sarvajñānamayebhyaḥ
Ablativesarvajñānamayāt sarvajñānamayābhyām sarvajñānamayebhyaḥ
Genitivesarvajñānamayasya sarvajñānamayayoḥ sarvajñānamayānām
Locativesarvajñānamaye sarvajñānamayayoḥ sarvajñānamayeṣu

Compound sarvajñānamaya -

Adverb -sarvajñānamayam -sarvajñānamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria