Declension table of sarvajña

Deva

NeuterSingularDualPlural
Nominativesarvajñam sarvajñe sarvajñāni
Vocativesarvajña sarvajñe sarvajñāni
Accusativesarvajñam sarvajñe sarvajñāni
Instrumentalsarvajñena sarvajñābhyām sarvajñaiḥ
Dativesarvajñāya sarvajñābhyām sarvajñebhyaḥ
Ablativesarvajñāt sarvajñābhyām sarvajñebhyaḥ
Genitivesarvajñasya sarvajñayoḥ sarvajñānām
Locativesarvajñe sarvajñayoḥ sarvajñeṣu

Compound sarvajña -

Adverb -sarvajñam -sarvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria