Declension table of ?sarvajvarajvarāpahā

Deva

FeminineSingularDualPlural
Nominativesarvajvarajvarāpahā sarvajvarajvarāpahe sarvajvarajvarāpahāḥ
Vocativesarvajvarajvarāpahe sarvajvarajvarāpahe sarvajvarajvarāpahāḥ
Accusativesarvajvarajvarāpahām sarvajvarajvarāpahe sarvajvarajvarāpahāḥ
Instrumentalsarvajvarajvarāpahayā sarvajvarajvarāpahābhyām sarvajvarajvarāpahābhiḥ
Dativesarvajvarajvarāpahāyai sarvajvarajvarāpahābhyām sarvajvarajvarāpahābhyaḥ
Ablativesarvajvarajvarāpahāyāḥ sarvajvarajvarāpahābhyām sarvajvarajvarāpahābhyaḥ
Genitivesarvajvarajvarāpahāyāḥ sarvajvarajvarāpahayoḥ sarvajvarajvarāpahāṇām
Locativesarvajvarajvarāpahāyām sarvajvarajvarāpahayoḥ sarvajvarajvarāpahāsu

Adverb -sarvajvarajvarāpaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria