Declension table of ?sarvajvarajvarāpaha

Deva

MasculineSingularDualPlural
Nominativesarvajvarajvarāpahaḥ sarvajvarajvarāpahau sarvajvarajvarāpahāḥ
Vocativesarvajvarajvarāpaha sarvajvarajvarāpahau sarvajvarajvarāpahāḥ
Accusativesarvajvarajvarāpaham sarvajvarajvarāpahau sarvajvarajvarāpahān
Instrumentalsarvajvarajvarāpaheṇa sarvajvarajvarāpahābhyām sarvajvarajvarāpahaiḥ sarvajvarajvarāpahebhiḥ
Dativesarvajvarajvarāpahāya sarvajvarajvarāpahābhyām sarvajvarajvarāpahebhyaḥ
Ablativesarvajvarajvarāpahāt sarvajvarajvarāpahābhyām sarvajvarajvarāpahebhyaḥ
Genitivesarvajvarajvarāpahasya sarvajvarajvarāpahayoḥ sarvajvarajvarāpahāṇām
Locativesarvajvarajvarāpahe sarvajvarajvarāpahayoḥ sarvajvarajvarāpaheṣu

Compound sarvajvarajvarāpaha -

Adverb -sarvajvarajvarāpaham -sarvajvarajvarāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria