Declension table of ?sarvajīvin

Deva

MasculineSingularDualPlural
Nominativesarvajīvī sarvajīvinau sarvajīvinaḥ
Vocativesarvajīvin sarvajīvinau sarvajīvinaḥ
Accusativesarvajīvinam sarvajīvinau sarvajīvinaḥ
Instrumentalsarvajīvinā sarvajīvibhyām sarvajīvibhiḥ
Dativesarvajīvine sarvajīvibhyām sarvajīvibhyaḥ
Ablativesarvajīvinaḥ sarvajīvibhyām sarvajīvibhyaḥ
Genitivesarvajīvinaḥ sarvajīvinoḥ sarvajīvinām
Locativesarvajīvini sarvajīvinoḥ sarvajīviṣu

Compound sarvajīvi -

Adverb -sarvajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria