Declension table of ?sarvajīva

Deva

MasculineSingularDualPlural
Nominativesarvajīvaḥ sarvajīvau sarvajīvāḥ
Vocativesarvajīva sarvajīvau sarvajīvāḥ
Accusativesarvajīvam sarvajīvau sarvajīvān
Instrumentalsarvajīvena sarvajīvābhyām sarvajīvaiḥ sarvajīvebhiḥ
Dativesarvajīvāya sarvajīvābhyām sarvajīvebhyaḥ
Ablativesarvajīvāt sarvajīvābhyām sarvajīvebhyaḥ
Genitivesarvajīvasya sarvajīvayoḥ sarvajīvānām
Locativesarvajīve sarvajīvayoḥ sarvajīveṣu

Compound sarvajīva -

Adverb -sarvajīvam -sarvajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria