Declension table of ?sarvajaya

Deva

MasculineSingularDualPlural
Nominativesarvajayaḥ sarvajayau sarvajayāḥ
Vocativesarvajaya sarvajayau sarvajayāḥ
Accusativesarvajayam sarvajayau sarvajayān
Instrumentalsarvajayena sarvajayābhyām sarvajayaiḥ sarvajayebhiḥ
Dativesarvajayāya sarvajayābhyām sarvajayebhyaḥ
Ablativesarvajayāt sarvajayābhyām sarvajayebhyaḥ
Genitivesarvajayasya sarvajayayoḥ sarvajayānām
Locativesarvajaye sarvajayayoḥ sarvajayeṣu

Compound sarvajaya -

Adverb -sarvajayam -sarvajayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria