Declension table of ?sarvajanman

Deva

MasculineSingularDualPlural
Nominativesarvajanmā sarvajanmānau sarvajanmānaḥ
Vocativesarvajanman sarvajanmānau sarvajanmānaḥ
Accusativesarvajanmānam sarvajanmānau sarvajanmanaḥ
Instrumentalsarvajanmanā sarvajanmabhyām sarvajanmabhiḥ
Dativesarvajanmane sarvajanmabhyām sarvajanmabhyaḥ
Ablativesarvajanmanaḥ sarvajanmabhyām sarvajanmabhyaḥ
Genitivesarvajanmanaḥ sarvajanmanoḥ sarvajanmanām
Locativesarvajanmani sarvajanmanoḥ sarvajanmasu

Compound sarvajanma -

Adverb -sarvajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria