Declension table of ?sarvajanīya

Deva

MasculineSingularDualPlural
Nominativesarvajanīyaḥ sarvajanīyau sarvajanīyāḥ
Vocativesarvajanīya sarvajanīyau sarvajanīyāḥ
Accusativesarvajanīyam sarvajanīyau sarvajanīyān
Instrumentalsarvajanīyena sarvajanīyābhyām sarvajanīyaiḥ sarvajanīyebhiḥ
Dativesarvajanīyāya sarvajanīyābhyām sarvajanīyebhyaḥ
Ablativesarvajanīyāt sarvajanīyābhyām sarvajanīyebhyaḥ
Genitivesarvajanīyasya sarvajanīyayoḥ sarvajanīyānām
Locativesarvajanīye sarvajanīyayoḥ sarvajanīyeṣu

Compound sarvajanīya -

Adverb -sarvajanīyam -sarvajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria