Declension table of ?sarvajanīnatva

Deva

NeuterSingularDualPlural
Nominativesarvajanīnatvam sarvajanīnatve sarvajanīnatvāni
Vocativesarvajanīnatva sarvajanīnatve sarvajanīnatvāni
Accusativesarvajanīnatvam sarvajanīnatve sarvajanīnatvāni
Instrumentalsarvajanīnatvena sarvajanīnatvābhyām sarvajanīnatvaiḥ
Dativesarvajanīnatvāya sarvajanīnatvābhyām sarvajanīnatvebhyaḥ
Ablativesarvajanīnatvāt sarvajanīnatvābhyām sarvajanīnatvebhyaḥ
Genitivesarvajanīnatvasya sarvajanīnatvayoḥ sarvajanīnatvānām
Locativesarvajanīnatve sarvajanīnatvayoḥ sarvajanīnatveṣu

Compound sarvajanīnatva -

Adverb -sarvajanīnatvam -sarvajanīnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria