Declension table of ?sarvajanīna

Deva

NeuterSingularDualPlural
Nominativesarvajanīnam sarvajanīne sarvajanīnāni
Vocativesarvajanīna sarvajanīne sarvajanīnāni
Accusativesarvajanīnam sarvajanīne sarvajanīnāni
Instrumentalsarvajanīnena sarvajanīnābhyām sarvajanīnaiḥ
Dativesarvajanīnāya sarvajanīnābhyām sarvajanīnebhyaḥ
Ablativesarvajanīnāt sarvajanīnābhyām sarvajanīnebhyaḥ
Genitivesarvajanīnasya sarvajanīnayoḥ sarvajanīnānām
Locativesarvajanīne sarvajanīnayoḥ sarvajanīneṣu

Compound sarvajanīna -

Adverb -sarvajanīnam -sarvajanīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria