Declension table of ?sarvajanīna

Deva

MasculineSingularDualPlural
Nominativesarvajanīnaḥ sarvajanīnau sarvajanīnāḥ
Vocativesarvajanīna sarvajanīnau sarvajanīnāḥ
Accusativesarvajanīnam sarvajanīnau sarvajanīnān
Instrumentalsarvajanīnena sarvajanīnābhyām sarvajanīnaiḥ sarvajanīnebhiḥ
Dativesarvajanīnāya sarvajanīnābhyām sarvajanīnebhyaḥ
Ablativesarvajanīnāt sarvajanīnābhyām sarvajanīnebhyaḥ
Genitivesarvajanīnasya sarvajanīnayoḥ sarvajanīnānām
Locativesarvajanīne sarvajanīnayoḥ sarvajanīneṣu

Compound sarvajanīna -

Adverb -sarvajanīnam -sarvajanīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria