Declension table of ?sarvajanavaśyahanumanmantra

Deva

MasculineSingularDualPlural
Nominativesarvajanavaśyahanumanmantraḥ sarvajanavaśyahanumanmantrau sarvajanavaśyahanumanmantrāḥ
Vocativesarvajanavaśyahanumanmantra sarvajanavaśyahanumanmantrau sarvajanavaśyahanumanmantrāḥ
Accusativesarvajanavaśyahanumanmantram sarvajanavaśyahanumanmantrau sarvajanavaśyahanumanmantrān
Instrumentalsarvajanavaśyahanumanmantreṇa sarvajanavaśyahanumanmantrābhyām sarvajanavaśyahanumanmantraiḥ sarvajanavaśyahanumanmantrebhiḥ
Dativesarvajanavaśyahanumanmantrāya sarvajanavaśyahanumanmantrābhyām sarvajanavaśyahanumanmantrebhyaḥ
Ablativesarvajanavaśyahanumanmantrāt sarvajanavaśyahanumanmantrābhyām sarvajanavaśyahanumanmantrebhyaḥ
Genitivesarvajanavaśyahanumanmantrasya sarvajanavaśyahanumanmantrayoḥ sarvajanavaśyahanumanmantrāṇām
Locativesarvajanavaśyahanumanmantre sarvajanavaśyahanumanmantrayoḥ sarvajanavaśyahanumanmantreṣu

Compound sarvajanavaśyahanumanmantra -

Adverb -sarvajanavaśyahanumanmantram -sarvajanavaśyahanumanmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria