Declension table of ?sarvajana

Deva

MasculineSingularDualPlural
Nominativesarvajanaḥ sarvajanau sarvajanāḥ
Vocativesarvajana sarvajanau sarvajanāḥ
Accusativesarvajanam sarvajanau sarvajanān
Instrumentalsarvajanena sarvajanābhyām sarvajanaiḥ sarvajanebhiḥ
Dativesarvajanāya sarvajanābhyām sarvajanebhyaḥ
Ablativesarvajanāt sarvajanābhyām sarvajanebhyaḥ
Genitivesarvajanasya sarvajanayoḥ sarvajanānām
Locativesarvajane sarvajanayoḥ sarvajaneṣu

Compound sarvajana -

Adverb -sarvajanam -sarvajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria