Declension table of ?sarvajāgata

Deva

NeuterSingularDualPlural
Nominativesarvajāgatam sarvajāgate sarvajāgatāni
Vocativesarvajāgata sarvajāgate sarvajāgatāni
Accusativesarvajāgatam sarvajāgate sarvajāgatāni
Instrumentalsarvajāgatena sarvajāgatābhyām sarvajāgataiḥ
Dativesarvajāgatāya sarvajāgatābhyām sarvajāgatebhyaḥ
Ablativesarvajāgatāt sarvajāgatābhyām sarvajāgatebhyaḥ
Genitivesarvajāgatasya sarvajāgatayoḥ sarvajāgatānām
Locativesarvajāgate sarvajāgatayoḥ sarvajāgateṣu

Compound sarvajāgata -

Adverb -sarvajāgatam -sarvajāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria