Declension table of ?sarvahuti

Deva

FeminineSingularDualPlural
Nominativesarvahutiḥ sarvahutī sarvahutayaḥ
Vocativesarvahute sarvahutī sarvahutayaḥ
Accusativesarvahutim sarvahutī sarvahutīḥ
Instrumentalsarvahutyā sarvahutibhyām sarvahutibhiḥ
Dativesarvahutyai sarvahutaye sarvahutibhyām sarvahutibhyaḥ
Ablativesarvahutyāḥ sarvahuteḥ sarvahutibhyām sarvahutibhyaḥ
Genitivesarvahutyāḥ sarvahuteḥ sarvahutyoḥ sarvahutīnām
Locativesarvahutyām sarvahutau sarvahutyoḥ sarvahutiṣu

Compound sarvahuti -

Adverb -sarvahuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria