Declension table of ?sarvahutā

Deva

FeminineSingularDualPlural
Nominativesarvahutā sarvahute sarvahutāḥ
Vocativesarvahute sarvahute sarvahutāḥ
Accusativesarvahutām sarvahute sarvahutāḥ
Instrumentalsarvahutayā sarvahutābhyām sarvahutābhiḥ
Dativesarvahutāyai sarvahutābhyām sarvahutābhyaḥ
Ablativesarvahutāyāḥ sarvahutābhyām sarvahutābhyaḥ
Genitivesarvahutāyāḥ sarvahutayoḥ sarvahutānām
Locativesarvahutāyām sarvahutayoḥ sarvahutāsu

Adverb -sarvahutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria