Declension table of ?sarvahuta

Deva

NeuterSingularDualPlural
Nominativesarvahutam sarvahute sarvahutāni
Vocativesarvahuta sarvahute sarvahutāni
Accusativesarvahutam sarvahute sarvahutāni
Instrumentalsarvahutena sarvahutābhyām sarvahutaiḥ
Dativesarvahutāya sarvahutābhyām sarvahutebhyaḥ
Ablativesarvahutāt sarvahutābhyām sarvahutebhyaḥ
Genitivesarvahutasya sarvahutayoḥ sarvahutānām
Locativesarvahute sarvahutayoḥ sarvahuteṣu

Compound sarvahuta -

Adverb -sarvahutam -sarvahutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria