Declension table of ?sarvahuta

Deva

MasculineSingularDualPlural
Nominativesarvahutaḥ sarvahutau sarvahutāḥ
Vocativesarvahuta sarvahutau sarvahutāḥ
Accusativesarvahutam sarvahutau sarvahutān
Instrumentalsarvahutena sarvahutābhyām sarvahutaiḥ sarvahutebhiḥ
Dativesarvahutāya sarvahutābhyām sarvahutebhyaḥ
Ablativesarvahutāt sarvahutābhyām sarvahutebhyaḥ
Genitivesarvahutasya sarvahutayoḥ sarvahutānām
Locativesarvahute sarvahutayoḥ sarvahuteṣu

Compound sarvahuta -

Adverb -sarvahutam -sarvahutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria