Declension table of ?sarvahoma

Deva

MasculineSingularDualPlural
Nominativesarvahomaḥ sarvahomau sarvahomāḥ
Vocativesarvahoma sarvahomau sarvahomāḥ
Accusativesarvahomam sarvahomau sarvahomān
Instrumentalsarvahomeṇa sarvahomābhyām sarvahomaiḥ sarvahomebhiḥ
Dativesarvahomāya sarvahomābhyām sarvahomebhyaḥ
Ablativesarvahomāt sarvahomābhyām sarvahomebhyaḥ
Genitivesarvahomasya sarvahomayoḥ sarvahomāṇām
Locativesarvahome sarvahomayoḥ sarvahomeṣu

Compound sarvahoma -

Adverb -sarvahomam -sarvahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria