Declension table of ?sarvaharṣakarā

Deva

FeminineSingularDualPlural
Nominativesarvaharṣakarā sarvaharṣakare sarvaharṣakarāḥ
Vocativesarvaharṣakare sarvaharṣakare sarvaharṣakarāḥ
Accusativesarvaharṣakarām sarvaharṣakare sarvaharṣakarāḥ
Instrumentalsarvaharṣakarayā sarvaharṣakarābhyām sarvaharṣakarābhiḥ
Dativesarvaharṣakarāyai sarvaharṣakarābhyām sarvaharṣakarābhyaḥ
Ablativesarvaharṣakarāyāḥ sarvaharṣakarābhyām sarvaharṣakarābhyaḥ
Genitivesarvaharṣakarāyāḥ sarvaharṣakarayoḥ sarvaharṣakarāṇām
Locativesarvaharṣakarāyām sarvaharṣakarayoḥ sarvaharṣakarāsu

Adverb -sarvaharṣakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria