Declension table of ?sarvahāsya

Deva

NeuterSingularDualPlural
Nominativesarvahāsyam sarvahāsye sarvahāsyāni
Vocativesarvahāsya sarvahāsye sarvahāsyāni
Accusativesarvahāsyam sarvahāsye sarvahāsyāni
Instrumentalsarvahāsyena sarvahāsyābhyām sarvahāsyaiḥ
Dativesarvahāsyāya sarvahāsyābhyām sarvahāsyebhyaḥ
Ablativesarvahāsyāt sarvahāsyābhyām sarvahāsyebhyaḥ
Genitivesarvahāsyasya sarvahāsyayoḥ sarvahāsyānām
Locativesarvahāsye sarvahāsyayoḥ sarvahāsyeṣu

Compound sarvahāsya -

Adverb -sarvahāsyam -sarvahāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria