Declension table of ?sarvaguru

Deva

MasculineSingularDualPlural
Nominativesarvaguruḥ sarvagurū sarvaguravaḥ
Vocativesarvaguro sarvagurū sarvaguravaḥ
Accusativesarvagurum sarvagurū sarvagurūn
Instrumentalsarvaguruṇā sarvagurubhyām sarvagurubhiḥ
Dativesarvagurave sarvagurubhyām sarvagurubhyaḥ
Ablativesarvaguroḥ sarvagurubhyām sarvagurubhyaḥ
Genitivesarvaguroḥ sarvagurvoḥ sarvagurūṇām
Locativesarvagurau sarvagurvoḥ sarvaguruṣu

Compound sarvaguru -

Adverb -sarvaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria