Declension table of ?sarvaguhyamaya

Deva

NeuterSingularDualPlural
Nominativesarvaguhyamayam sarvaguhyamaye sarvaguhyamayāṇi
Vocativesarvaguhyamaya sarvaguhyamaye sarvaguhyamayāṇi
Accusativesarvaguhyamayam sarvaguhyamaye sarvaguhyamayāṇi
Instrumentalsarvaguhyamayeṇa sarvaguhyamayābhyām sarvaguhyamayaiḥ
Dativesarvaguhyamayāya sarvaguhyamayābhyām sarvaguhyamayebhyaḥ
Ablativesarvaguhyamayāt sarvaguhyamayābhyām sarvaguhyamayebhyaḥ
Genitivesarvaguhyamayasya sarvaguhyamayayoḥ sarvaguhyamayāṇām
Locativesarvaguhyamaye sarvaguhyamayayoḥ sarvaguhyamayeṣu

Compound sarvaguhyamaya -

Adverb -sarvaguhyamayam -sarvaguhyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria