Declension table of ?sarvaguṇopeta

Deva

NeuterSingularDualPlural
Nominativesarvaguṇopetam sarvaguṇopete sarvaguṇopetāni
Vocativesarvaguṇopeta sarvaguṇopete sarvaguṇopetāni
Accusativesarvaguṇopetam sarvaguṇopete sarvaguṇopetāni
Instrumentalsarvaguṇopetena sarvaguṇopetābhyām sarvaguṇopetaiḥ
Dativesarvaguṇopetāya sarvaguṇopetābhyām sarvaguṇopetebhyaḥ
Ablativesarvaguṇopetāt sarvaguṇopetābhyām sarvaguṇopetebhyaḥ
Genitivesarvaguṇopetasya sarvaguṇopetayoḥ sarvaguṇopetānām
Locativesarvaguṇopete sarvaguṇopetayoḥ sarvaguṇopeteṣu

Compound sarvaguṇopeta -

Adverb -sarvaguṇopetam -sarvaguṇopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria