Declension table of ?sarvaguṇin

Deva

MasculineSingularDualPlural
Nominativesarvaguṇī sarvaguṇinau sarvaguṇinaḥ
Vocativesarvaguṇin sarvaguṇinau sarvaguṇinaḥ
Accusativesarvaguṇinam sarvaguṇinau sarvaguṇinaḥ
Instrumentalsarvaguṇinā sarvaguṇibhyām sarvaguṇibhiḥ
Dativesarvaguṇine sarvaguṇibhyām sarvaguṇibhyaḥ
Ablativesarvaguṇinaḥ sarvaguṇibhyām sarvaguṇibhyaḥ
Genitivesarvaguṇinaḥ sarvaguṇinoḥ sarvaguṇinām
Locativesarvaguṇini sarvaguṇinoḥ sarvaguṇiṣu

Compound sarvaguṇi -

Adverb -sarvaguṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria