Declension table of ?sarvaguṇasampannā

Deva

FeminineSingularDualPlural
Nominativesarvaguṇasampannā sarvaguṇasampanne sarvaguṇasampannāḥ
Vocativesarvaguṇasampanne sarvaguṇasampanne sarvaguṇasampannāḥ
Accusativesarvaguṇasampannām sarvaguṇasampanne sarvaguṇasampannāḥ
Instrumentalsarvaguṇasampannayā sarvaguṇasampannābhyām sarvaguṇasampannābhiḥ
Dativesarvaguṇasampannāyai sarvaguṇasampannābhyām sarvaguṇasampannābhyaḥ
Ablativesarvaguṇasampannāyāḥ sarvaguṇasampannābhyām sarvaguṇasampannābhyaḥ
Genitivesarvaguṇasampannāyāḥ sarvaguṇasampannayoḥ sarvaguṇasampannānām
Locativesarvaguṇasampannāyām sarvaguṇasampannayoḥ sarvaguṇasampannāsu

Adverb -sarvaguṇasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria